Declension table of ?uttaradharma

Deva

MasculineSingularDualPlural
Nominativeuttaradharmaḥ uttaradharmau uttaradharmāḥ
Vocativeuttaradharma uttaradharmau uttaradharmāḥ
Accusativeuttaradharmam uttaradharmau uttaradharmān
Instrumentaluttaradharmeṇa uttaradharmābhyām uttaradharmaiḥ uttaradharmebhiḥ
Dativeuttaradharmāya uttaradharmābhyām uttaradharmebhyaḥ
Ablativeuttaradharmāt uttaradharmābhyām uttaradharmebhyaḥ
Genitiveuttaradharmasya uttaradharmayoḥ uttaradharmāṇām
Locativeuttaradharme uttaradharmayoḥ uttaradharmeṣu

Compound uttaradharma -

Adverb -uttaradharmam -uttaradharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria