Declension table of ?uttaradanta

Deva

MasculineSingularDualPlural
Nominativeuttaradantaḥ uttaradantau uttaradantāḥ
Vocativeuttaradanta uttaradantau uttaradantāḥ
Accusativeuttaradantam uttaradantau uttaradantān
Instrumentaluttaradantena uttaradantābhyām uttaradantaiḥ uttaradantebhiḥ
Dativeuttaradantāya uttaradantābhyām uttaradantebhyaḥ
Ablativeuttaradantāt uttaradantābhyām uttaradantebhyaḥ
Genitiveuttaradantasya uttaradantayoḥ uttaradantānām
Locativeuttaradante uttaradantayoḥ uttaradanteṣu

Compound uttaradanta -

Adverb -uttaradantam -uttaradantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria