Declension table of ?uttarabhaktikā

Deva

FeminineSingularDualPlural
Nominativeuttarabhaktikā uttarabhaktike uttarabhaktikāḥ
Vocativeuttarabhaktike uttarabhaktike uttarabhaktikāḥ
Accusativeuttarabhaktikām uttarabhaktike uttarabhaktikāḥ
Instrumentaluttarabhaktikayā uttarabhaktikābhyām uttarabhaktikābhiḥ
Dativeuttarabhaktikāyai uttarabhaktikābhyām uttarabhaktikābhyaḥ
Ablativeuttarabhaktikāyāḥ uttarabhaktikābhyām uttarabhaktikābhyaḥ
Genitiveuttarabhaktikāyāḥ uttarabhaktikayoḥ uttarabhaktikānām
Locativeuttarabhaktikāyām uttarabhaktikayoḥ uttarabhaktikāsu

Adverb -uttarabhaktikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria