Declension table of ?uttarabhadrapadā

Deva

FeminineSingularDualPlural
Nominativeuttarabhadrapadā uttarabhadrapade uttarabhadrapadāḥ
Vocativeuttarabhadrapade uttarabhadrapade uttarabhadrapadāḥ
Accusativeuttarabhadrapadām uttarabhadrapade uttarabhadrapadāḥ
Instrumentaluttarabhadrapadayā uttarabhadrapadābhyām uttarabhadrapadābhiḥ
Dativeuttarabhadrapadāyai uttarabhadrapadābhyām uttarabhadrapadābhyaḥ
Ablativeuttarabhadrapadāyāḥ uttarabhadrapadābhyām uttarabhadrapadābhyaḥ
Genitiveuttarabhadrapadāyāḥ uttarabhadrapadayoḥ uttarabhadrapadānām
Locativeuttarabhadrapadāyām uttarabhadrapadayoḥ uttarabhadrapadāsu

Adverb -uttarabhadrapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria