Declension table of ?uttarāśritā

Deva

FeminineSingularDualPlural
Nominativeuttarāśritā uttarāśrite uttarāśritāḥ
Vocativeuttarāśrite uttarāśrite uttarāśritāḥ
Accusativeuttarāśritām uttarāśrite uttarāśritāḥ
Instrumentaluttarāśritayā uttarāśritābhyām uttarāśritābhiḥ
Dativeuttarāśritāyai uttarāśritābhyām uttarāśritābhyaḥ
Ablativeuttarāśritāyāḥ uttarāśritābhyām uttarāśritābhyaḥ
Genitiveuttarāśritāyāḥ uttarāśritayoḥ uttarāśritānām
Locativeuttarāśritāyām uttarāśritayoḥ uttarāśritāsu

Adverb -uttarāśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria