Declension table of ?uttarāśrita

Deva

NeuterSingularDualPlural
Nominativeuttarāśritam uttarāśrite uttarāśritāni
Vocativeuttarāśrita uttarāśrite uttarāśritāni
Accusativeuttarāśritam uttarāśrite uttarāśritāni
Instrumentaluttarāśritena uttarāśritābhyām uttarāśritaiḥ
Dativeuttarāśritāya uttarāśritābhyām uttarāśritebhyaḥ
Ablativeuttarāśritāt uttarāśritābhyām uttarāśritebhyaḥ
Genitiveuttarāśritasya uttarāśritayoḥ uttarāśritānām
Locativeuttarāśrite uttarāśritayoḥ uttarāśriteṣu

Compound uttarāśrita -

Adverb -uttarāśritam -uttarāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria