Declension table of ?uttarāśrita

Deva

MasculineSingularDualPlural
Nominativeuttarāśritaḥ uttarāśritau uttarāśritāḥ
Vocativeuttarāśrita uttarāśritau uttarāśritāḥ
Accusativeuttarāśritam uttarāśritau uttarāśritān
Instrumentaluttarāśritena uttarāśritābhyām uttarāśritaiḥ uttarāśritebhiḥ
Dativeuttarāśritāya uttarāśritābhyām uttarāśritebhyaḥ
Ablativeuttarāśritāt uttarāśritābhyām uttarāśritebhyaḥ
Genitiveuttarāśritasya uttarāśritayoḥ uttarāśritānām
Locativeuttarāśrite uttarāśritayoḥ uttarāśriteṣu

Compound uttarāśrita -

Adverb -uttarāśritam -uttarāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria