Declension table of ?uttarāśman

Deva

MasculineSingularDualPlural
Nominativeuttarāśmā uttarāśmānau uttarāśmānaḥ
Vocativeuttarāśman uttarāśmānau uttarāśmānaḥ
Accusativeuttarāśmānam uttarāśmānau uttarāśmanaḥ
Instrumentaluttarāśmanā uttarāśmabhyām uttarāśmabhiḥ
Dativeuttarāśmane uttarāśmabhyām uttarāśmabhyaḥ
Ablativeuttarāśmanaḥ uttarāśmabhyām uttarāśmabhyaḥ
Genitiveuttarāśmanaḥ uttarāśmanoḥ uttarāśmanām
Locativeuttarāśmani uttarāśmanoḥ uttarāśmasu

Compound uttarāśma -

Adverb -uttarāśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria