Declension table of ?uttarāśā

Deva

FeminineSingularDualPlural
Nominativeuttarāśā uttarāśe uttarāśāḥ
Vocativeuttarāśe uttarāśe uttarāśāḥ
Accusativeuttarāśām uttarāśe uttarāśāḥ
Instrumentaluttarāśayā uttarāśābhyām uttarāśābhiḥ
Dativeuttarāśāyai uttarāśābhyām uttarāśābhyaḥ
Ablativeuttarāśāyāḥ uttarāśābhyām uttarāśābhyaḥ
Genitiveuttarāśāyāḥ uttarāśayoḥ uttarāśānām
Locativeuttarāśāyām uttarāśayoḥ uttarāśāsu

Adverb -uttarāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria