Declension table of ?uttarāvatā

Deva

FeminineSingularDualPlural
Nominativeuttarāvatā uttarāvate uttarāvatāḥ
Vocativeuttarāvate uttarāvate uttarāvatāḥ
Accusativeuttarāvatām uttarāvate uttarāvatāḥ
Instrumentaluttarāvatayā uttarāvatābhyām uttarāvatābhiḥ
Dativeuttarāvatāyai uttarāvatābhyām uttarāvatābhyaḥ
Ablativeuttarāvatāyāḥ uttarāvatābhyām uttarāvatābhyaḥ
Genitiveuttarāvatāyāḥ uttarāvatayoḥ uttarāvatānām
Locativeuttarāvatāyām uttarāvatayoḥ uttarāvatāsu

Adverb -uttarāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria