Declension table of ?uttarāvat

Deva

MasculineSingularDualPlural
Nominativeuttarāvān uttarāvantau uttarāvantaḥ
Vocativeuttarāvan uttarāvantau uttarāvantaḥ
Accusativeuttarāvantam uttarāvantau uttarāvataḥ
Instrumentaluttarāvatā uttarāvadbhyām uttarāvadbhiḥ
Dativeuttarāvate uttarāvadbhyām uttarāvadbhyaḥ
Ablativeuttarāvataḥ uttarāvadbhyām uttarāvadbhyaḥ
Genitiveuttarāvataḥ uttarāvatoḥ uttarāvatām
Locativeuttarāvati uttarāvatoḥ uttarāvatsu

Compound uttarāvat -

Adverb -uttarāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria