Declension table of ?uttarātsad

Deva

NeuterSingularDualPlural
Nominativeuttarātsat uttarātsadī uttarātsandi
Vocativeuttarātsat uttarātsadī uttarātsandi
Accusativeuttarātsat uttarātsadī uttarātsandi
Instrumentaluttarātsadā uttarātsadbhyām uttarātsadbhiḥ
Dativeuttarātsade uttarātsadbhyām uttarātsadbhyaḥ
Ablativeuttarātsadaḥ uttarātsadbhyām uttarātsadbhyaḥ
Genitiveuttarātsadaḥ uttarātsadoḥ uttarātsadām
Locativeuttarātsadi uttarātsadoḥ uttarātsatsu

Compound uttarātsat -

Adverb -uttarātsat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria