Declension table of ?uttarātsad

Deva

MasculineSingularDualPlural
Nominativeuttarātsat uttarātsadau uttarātsadaḥ
Vocativeuttarātsat uttarātsadau uttarātsadaḥ
Accusativeuttarātsadam uttarātsadau uttarātsadaḥ
Instrumentaluttarātsadā uttarātsadbhyām uttarātsadbhiḥ
Dativeuttarātsade uttarātsadbhyām uttarātsadbhyaḥ
Ablativeuttarātsadaḥ uttarātsadbhyām uttarātsadbhyaḥ
Genitiveuttarātsadaḥ uttarātsadoḥ uttarātsadām
Locativeuttarātsadi uttarātsadoḥ uttarātsatsu

Compound uttarātsat -

Adverb -uttarātsat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria