Declension table of ?uttarāsadā

Deva

FeminineSingularDualPlural
Nominativeuttarāsadā uttarāsade uttarāsadāḥ
Vocativeuttarāsade uttarāsade uttarāsadāḥ
Accusativeuttarāsadām uttarāsade uttarāsadāḥ
Instrumentaluttarāsadayā uttarāsadābhyām uttarāsadābhiḥ
Dativeuttarāsadāyai uttarāsadābhyām uttarāsadābhyaḥ
Ablativeuttarāsadāyāḥ uttarāsadābhyām uttarāsadābhyaḥ
Genitiveuttarāsadāyāḥ uttarāsadayoḥ uttarāsadānām
Locativeuttarāsadāyām uttarāsadayoḥ uttarāsadāsu

Adverb -uttarāsadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria