Declension table of ?uttarāsad

Deva

MasculineSingularDualPlural
Nominativeuttarāsat uttarāsadau uttarāsadaḥ
Vocativeuttarāsat uttarāsadau uttarāsadaḥ
Accusativeuttarāsadam uttarāsadau uttarāsadaḥ
Instrumentaluttarāsadā uttarāsadbhyām uttarāsadbhiḥ
Dativeuttarāsade uttarāsadbhyām uttarāsadbhyaḥ
Ablativeuttarāsadaḥ uttarāsadbhyām uttarāsadbhyaḥ
Genitiveuttarāsadaḥ uttarāsadoḥ uttarāsadām
Locativeuttarāsadi uttarāsadoḥ uttarāsatsu

Compound uttarāsat -

Adverb -uttarāsat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria