Declension table of ?uttarārka

Deva

MasculineSingularDualPlural
Nominativeuttarārkaḥ uttarārkau uttarārkāḥ
Vocativeuttarārka uttarārkau uttarārkāḥ
Accusativeuttarārkam uttarārkau uttarārkān
Instrumentaluttarārkeṇa uttarārkābhyām uttarārkaiḥ uttarārkebhiḥ
Dativeuttarārkāya uttarārkābhyām uttarārkebhyaḥ
Ablativeuttarārkāt uttarārkābhyām uttarārkebhyaḥ
Genitiveuttarārkasya uttarārkayoḥ uttarārkāṇām
Locativeuttarārke uttarārkayoḥ uttarārkeṣu

Compound uttarārka -

Adverb -uttarārkam -uttarārkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria