Declension table of ?uttarārdhapūrvārdha

Deva

NeuterSingularDualPlural
Nominativeuttarārdhapūrvārdham uttarārdhapūrvārdhe uttarārdhapūrvārdhāni
Vocativeuttarārdhapūrvārdha uttarārdhapūrvārdhe uttarārdhapūrvārdhāni
Accusativeuttarārdhapūrvārdham uttarārdhapūrvārdhe uttarārdhapūrvārdhāni
Instrumentaluttarārdhapūrvārdhena uttarārdhapūrvārdhābhyām uttarārdhapūrvārdhaiḥ
Dativeuttarārdhapūrvārdhāya uttarārdhapūrvārdhābhyām uttarārdhapūrvārdhebhyaḥ
Ablativeuttarārdhapūrvārdhāt uttarārdhapūrvārdhābhyām uttarārdhapūrvārdhebhyaḥ
Genitiveuttarārdhapūrvārdhasya uttarārdhapūrvārdhayoḥ uttarārdhapūrvārdhānām
Locativeuttarārdhapūrvārdhe uttarārdhapūrvārdhayoḥ uttarārdhapūrvārdheṣu

Compound uttarārdhapūrvārdha -

Adverb -uttarārdhapūrvārdham -uttarārdhapūrvārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria