Declension table of ?uttarārcika

Deva

NeuterSingularDualPlural
Nominativeuttarārcikam uttarārcike uttarārcikāni
Vocativeuttarārcika uttarārcike uttarārcikāni
Accusativeuttarārcikam uttarārcike uttarārcikāni
Instrumentaluttarārcikena uttarārcikābhyām uttarārcikaiḥ
Dativeuttarārcikāya uttarārcikābhyām uttarārcikebhyaḥ
Ablativeuttarārcikāt uttarārcikābhyām uttarārcikebhyaḥ
Genitiveuttarārcikasya uttarārcikayoḥ uttarārcikānām
Locativeuttarārcike uttarārcikayoḥ uttarārcikeṣu

Compound uttarārcika -

Adverb -uttarārcikam -uttarārcikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria