Declension table of ?uttarādri

Deva

MasculineSingularDualPlural
Nominativeuttarādriḥ uttarādrī uttarādrayaḥ
Vocativeuttarādre uttarādrī uttarādrayaḥ
Accusativeuttarādrim uttarādrī uttarādrīn
Instrumentaluttarādriṇā uttarādribhyām uttarādribhiḥ
Dativeuttarādraye uttarādribhyām uttarādribhyaḥ
Ablativeuttarādreḥ uttarādribhyām uttarādribhyaḥ
Genitiveuttarādreḥ uttarādryoḥ uttarādrīṇām
Locativeuttarādrau uttarādryoḥ uttarādriṣu

Compound uttarādri -

Adverb -uttarādri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria