Declension table of ?uttarādhikārin

Deva

NeuterSingularDualPlural
Nominativeuttarādhikāri uttarādhikāriṇī uttarādhikārīṇi
Vocativeuttarādhikārin uttarādhikāri uttarādhikāriṇī uttarādhikārīṇi
Accusativeuttarādhikāri uttarādhikāriṇī uttarādhikārīṇi
Instrumentaluttarādhikāriṇā uttarādhikāribhyām uttarādhikāribhiḥ
Dativeuttarādhikāriṇe uttarādhikāribhyām uttarādhikāribhyaḥ
Ablativeuttarādhikāriṇaḥ uttarādhikāribhyām uttarādhikāribhyaḥ
Genitiveuttarādhikāriṇaḥ uttarādhikāriṇoḥ uttarādhikāriṇām
Locativeuttarādhikāriṇi uttarādhikāriṇoḥ uttarādhikāriṣu

Compound uttarādhikāri -

Adverb -uttarādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria