Declension table of ?uttarādhikārin

Deva

MasculineSingularDualPlural
Nominativeuttarādhikārī uttarādhikāriṇau uttarādhikāriṇaḥ
Vocativeuttarādhikārin uttarādhikāriṇau uttarādhikāriṇaḥ
Accusativeuttarādhikāriṇam uttarādhikāriṇau uttarādhikāriṇaḥ
Instrumentaluttarādhikāriṇā uttarādhikāribhyām uttarādhikāribhiḥ
Dativeuttarādhikāriṇe uttarādhikāribhyām uttarādhikāribhyaḥ
Ablativeuttarādhikāriṇaḥ uttarādhikāribhyām uttarādhikāribhyaḥ
Genitiveuttarādhikāriṇaḥ uttarādhikāriṇoḥ uttarādhikāriṇām
Locativeuttarādhikāriṇi uttarādhikāriṇoḥ uttarādhikāriṣu

Compound uttarādhikāri -

Adverb -uttarādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria