Declension table of ?uttarādhikāra

Deva

MasculineSingularDualPlural
Nominativeuttarādhikāraḥ uttarādhikārau uttarādhikārāḥ
Vocativeuttarādhikāra uttarādhikārau uttarādhikārāḥ
Accusativeuttarādhikāram uttarādhikārau uttarādhikārān
Instrumentaluttarādhikāreṇa uttarādhikārābhyām uttarādhikāraiḥ uttarādhikārebhiḥ
Dativeuttarādhikārāya uttarādhikārābhyām uttarādhikārebhyaḥ
Ablativeuttarādhikārāt uttarādhikārābhyām uttarādhikārebhyaḥ
Genitiveuttarādhikārasya uttarādhikārayoḥ uttarādhikārāṇām
Locativeuttarādhikāre uttarādhikārayoḥ uttarādhikāreṣu

Compound uttarādhikāra -

Adverb -uttarādhikāram -uttarādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria