Declension table of ?uttarādhara

Deva

NeuterSingularDualPlural
Nominativeuttarādharam uttarādhare uttarādharāṇi
Vocativeuttarādhara uttarādhare uttarādharāṇi
Accusativeuttarādharam uttarādhare uttarādharāṇi
Instrumentaluttarādhareṇa uttarādharābhyām uttarādharaiḥ
Dativeuttarādharāya uttarādharābhyām uttarādharebhyaḥ
Ablativeuttarādharāt uttarādharābhyām uttarādharebhyaḥ
Genitiveuttarādharasya uttarādharayoḥ uttarādharāṇām
Locativeuttarādhare uttarādharayoḥ uttarādhareṣu

Compound uttarādhara -

Adverb -uttarādharam -uttarādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria