Declension table of ?uttarādhara

Deva

MasculineSingularDualPlural
Nominativeuttarādharaḥ uttarādharau uttarādharāḥ
Vocativeuttarādhara uttarādharau uttarādharāḥ
Accusativeuttarādharam uttarādharau uttarādharān
Instrumentaluttarādhareṇa uttarādharābhyām uttarādharaiḥ uttarādharebhiḥ
Dativeuttarādharāya uttarādharābhyām uttarādharebhyaḥ
Ablativeuttarādharāt uttarādharābhyām uttarādharebhyaḥ
Genitiveuttarādharasya uttarādharayoḥ uttarādharāṇām
Locativeuttarādhare uttarādharayoḥ uttarādhareṣu

Compound uttarādhara -

Adverb -uttarādharam -uttarādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria