Declension table of ?uttarābhimukhā

Deva

FeminineSingularDualPlural
Nominativeuttarābhimukhā uttarābhimukhe uttarābhimukhāḥ
Vocativeuttarābhimukhe uttarābhimukhe uttarābhimukhāḥ
Accusativeuttarābhimukhām uttarābhimukhe uttarābhimukhāḥ
Instrumentaluttarābhimukhayā uttarābhimukhābhyām uttarābhimukhābhiḥ
Dativeuttarābhimukhāyai uttarābhimukhābhyām uttarābhimukhābhyaḥ
Ablativeuttarābhimukhāyāḥ uttarābhimukhābhyām uttarābhimukhābhyaḥ
Genitiveuttarābhimukhāyāḥ uttarābhimukhayoḥ uttarābhimukhāṇām
Locativeuttarābhimukhāyām uttarābhimukhayoḥ uttarābhimukhāsu

Adverb -uttarābhimukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria