Declension table of ?uttarābhāsa

Deva

MasculineSingularDualPlural
Nominativeuttarābhāsaḥ uttarābhāsau uttarābhāsāḥ
Vocativeuttarābhāsa uttarābhāsau uttarābhāsāḥ
Accusativeuttarābhāsam uttarābhāsau uttarābhāsān
Instrumentaluttarābhāsena uttarābhāsābhyām uttarābhāsaiḥ uttarābhāsebhiḥ
Dativeuttarābhāsāya uttarābhāsābhyām uttarābhāsebhyaḥ
Ablativeuttarābhāsāt uttarābhāsābhyām uttarābhāsebhyaḥ
Genitiveuttarābhāsasya uttarābhāsayoḥ uttarābhāsānām
Locativeuttarābhāse uttarābhāsayoḥ uttarābhāseṣu

Compound uttarābhāsa -

Adverb -uttarābhāsam -uttarābhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria