Declension table of ?uttaraṇasetu

Deva

MasculineSingularDualPlural
Nominativeuttaraṇasetuḥ uttaraṇasetū uttaraṇasetavaḥ
Vocativeuttaraṇaseto uttaraṇasetū uttaraṇasetavaḥ
Accusativeuttaraṇasetum uttaraṇasetū uttaraṇasetūn
Instrumentaluttaraṇasetunā uttaraṇasetubhyām uttaraṇasetubhiḥ
Dativeuttaraṇasetave uttaraṇasetubhyām uttaraṇasetubhyaḥ
Ablativeuttaraṇasetoḥ uttaraṇasetubhyām uttaraṇasetubhyaḥ
Genitiveuttaraṇasetoḥ uttaraṇasetvoḥ uttaraṇasetūnām
Locativeuttaraṇasetau uttaraṇasetvoḥ uttaraṇasetuṣu

Compound uttaraṇasetu -

Adverb -uttaraṇasetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria