Declension table of ?uttaraṇa

Deva

NeuterSingularDualPlural
Nominativeuttaraṇam uttaraṇe uttaraṇāni
Vocativeuttaraṇa uttaraṇe uttaraṇāni
Accusativeuttaraṇam uttaraṇe uttaraṇāni
Instrumentaluttaraṇena uttaraṇābhyām uttaraṇaiḥ
Dativeuttaraṇāya uttaraṇābhyām uttaraṇebhyaḥ
Ablativeuttaraṇāt uttaraṇābhyām uttaraṇebhyaḥ
Genitiveuttaraṇasya uttaraṇayoḥ uttaraṇānām
Locativeuttaraṇe uttaraṇayoḥ uttaraṇeṣu

Compound uttaraṇa -

Adverb -uttaraṇam -uttaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria