Declension table of ?uttaraṅgi

Deva

NeuterSingularDualPlural
Nominativeuttaraṅgi uttaraṅgiṇī uttaraṅgīṇi
Vocativeuttaraṅgi uttaraṅgiṇī uttaraṅgīṇi
Accusativeuttaraṅgi uttaraṅgiṇī uttaraṅgīṇi
Instrumentaluttaraṅgiṇā uttaraṅgibhyām uttaraṅgibhiḥ
Dativeuttaraṅgiṇe uttaraṅgibhyām uttaraṅgibhyaḥ
Ablativeuttaraṅgiṇaḥ uttaraṅgibhyām uttaraṅgibhyaḥ
Genitiveuttaraṅgiṇaḥ uttaraṅgiṇoḥ uttaraṅgīṇām
Locativeuttaraṅgiṇi uttaraṅgiṇoḥ uttaraṅgiṣu

Compound uttaraṅgi -

Adverb -uttaraṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria