Declension table of ?uttaraṅgi

Deva

MasculineSingularDualPlural
Nominativeuttaraṅgiḥ uttaraṅgī uttaraṅgayaḥ
Vocativeuttaraṅge uttaraṅgī uttaraṅgayaḥ
Accusativeuttaraṅgim uttaraṅgī uttaraṅgīn
Instrumentaluttaraṅgiṇā uttaraṅgibhyām uttaraṅgibhiḥ
Dativeuttaraṅgaye uttaraṅgibhyām uttaraṅgibhyaḥ
Ablativeuttaraṅgeḥ uttaraṅgibhyām uttaraṅgibhyaḥ
Genitiveuttaraṅgeḥ uttaraṅgyoḥ uttaraṅgīṇām
Locativeuttaraṅgau uttaraṅgyoḥ uttaraṅgiṣu

Compound uttaraṅgi -

Adverb -uttaraṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria