Declension table of ?uttaraṅgā

Deva

FeminineSingularDualPlural
Nominativeuttaraṅgā uttaraṅge uttaraṅgāḥ
Vocativeuttaraṅge uttaraṅge uttaraṅgāḥ
Accusativeuttaraṅgām uttaraṅge uttaraṅgāḥ
Instrumentaluttaraṅgayā uttaraṅgābhyām uttaraṅgābhiḥ
Dativeuttaraṅgāyai uttaraṅgābhyām uttaraṅgābhyaḥ
Ablativeuttaraṅgāyāḥ uttaraṅgābhyām uttaraṅgābhyaḥ
Genitiveuttaraṅgāyāḥ uttaraṅgayoḥ uttaraṅgāṇām
Locativeuttaraṅgāyām uttaraṅgayoḥ uttaraṅgāsu

Adverb -uttaraṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria