Declension table of ?uttaraṅga

Deva

MasculineSingularDualPlural
Nominativeuttaraṅgaḥ uttaraṅgau uttaraṅgāḥ
Vocativeuttaraṅga uttaraṅgau uttaraṅgāḥ
Accusativeuttaraṅgam uttaraṅgau uttaraṅgān
Instrumentaluttaraṅgeṇa uttaraṅgābhyām uttaraṅgaiḥ uttaraṅgebhiḥ
Dativeuttaraṅgāya uttaraṅgābhyām uttaraṅgebhyaḥ
Ablativeuttaraṅgāt uttaraṅgābhyām uttaraṅgebhyaḥ
Genitiveuttaraṅgasya uttaraṅgayoḥ uttaraṅgāṇām
Locativeuttaraṅge uttaraṅgayoḥ uttaraṅgeṣu

Compound uttaraṅga -

Adverb -uttaraṅgam -uttaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria