Declension table of ?uttaptā

Deva

FeminineSingularDualPlural
Nominativeuttaptā uttapte uttaptāḥ
Vocativeuttapte uttapte uttaptāḥ
Accusativeuttaptām uttapte uttaptāḥ
Instrumentaluttaptayā uttaptābhyām uttaptābhiḥ
Dativeuttaptāyai uttaptābhyām uttaptābhyaḥ
Ablativeuttaptāyāḥ uttaptābhyām uttaptābhyaḥ
Genitiveuttaptāyāḥ uttaptayoḥ uttaptānām
Locativeuttaptāyām uttaptayoḥ uttaptāsu

Adverb -uttaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria