Declension table of ?uttapanīya

Deva

NeuterSingularDualPlural
Nominativeuttapanīyam uttapanīye uttapanīyāni
Vocativeuttapanīya uttapanīye uttapanīyāni
Accusativeuttapanīyam uttapanīye uttapanīyāni
Instrumentaluttapanīyena uttapanīyābhyām uttapanīyaiḥ
Dativeuttapanīyāya uttapanīyābhyām uttapanīyebhyaḥ
Ablativeuttapanīyāt uttapanīyābhyām uttapanīyebhyaḥ
Genitiveuttapanīyasya uttapanīyayoḥ uttapanīyānām
Locativeuttapanīye uttapanīyayoḥ uttapanīyeṣu

Compound uttapanīya -

Adverb -uttapanīyam -uttapanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria