Declension table of ?uttapanīya

Deva

MasculineSingularDualPlural
Nominativeuttapanīyaḥ uttapanīyau uttapanīyāḥ
Vocativeuttapanīya uttapanīyau uttapanīyāḥ
Accusativeuttapanīyam uttapanīyau uttapanīyān
Instrumentaluttapanīyena uttapanīyābhyām uttapanīyaiḥ uttapanīyebhiḥ
Dativeuttapanīyāya uttapanīyābhyām uttapanīyebhyaḥ
Ablativeuttapanīyāt uttapanīyābhyām uttapanīyebhyaḥ
Genitiveuttapanīyasya uttapanīyayoḥ uttapanīyānām
Locativeuttapanīye uttapanīyayoḥ uttapanīyeṣu

Compound uttapanīya -

Adverb -uttapanīyam -uttapanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria