Declension table of ?uttanūruha

Deva

NeuterSingularDualPlural
Nominativeuttanūruham uttanūruhe uttanūruhāṇi
Vocativeuttanūruha uttanūruhe uttanūruhāṇi
Accusativeuttanūruham uttanūruhe uttanūruhāṇi
Instrumentaluttanūruheṇa uttanūruhābhyām uttanūruhaiḥ
Dativeuttanūruhāya uttanūruhābhyām uttanūruhebhyaḥ
Ablativeuttanūruhāt uttanūruhābhyām uttanūruhebhyaḥ
Genitiveuttanūruhasya uttanūruhayoḥ uttanūruhāṇām
Locativeuttanūruhe uttanūruhayoḥ uttanūruheṣu

Compound uttanūruha -

Adverb -uttanūruham -uttanūruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria