Declension table of ?uttanūruha

Deva

MasculineSingularDualPlural
Nominativeuttanūruhaḥ uttanūruhau uttanūruhāḥ
Vocativeuttanūruha uttanūruhau uttanūruhāḥ
Accusativeuttanūruham uttanūruhau uttanūruhān
Instrumentaluttanūruheṇa uttanūruhābhyām uttanūruhaiḥ uttanūruhebhiḥ
Dativeuttanūruhāya uttanūruhābhyām uttanūruhebhyaḥ
Ablativeuttanūruhāt uttanūruhābhyām uttanūruhebhyaḥ
Genitiveuttanūruhasya uttanūruhayoḥ uttanūruhāṇām
Locativeuttanūruhe uttanūruhayoḥ uttanūruheṣu

Compound uttanūruha -

Adverb -uttanūruham -uttanūruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria