Declension table of ?uttamopapada

Deva

NeuterSingularDualPlural
Nominativeuttamopapadam uttamopapade uttamopapadāni
Vocativeuttamopapada uttamopapade uttamopapadāni
Accusativeuttamopapadam uttamopapade uttamopapadāni
Instrumentaluttamopapadena uttamopapadābhyām uttamopapadaiḥ
Dativeuttamopapadāya uttamopapadābhyām uttamopapadebhyaḥ
Ablativeuttamopapadāt uttamopapadābhyām uttamopapadebhyaḥ
Genitiveuttamopapadasya uttamopapadayoḥ uttamopapadānām
Locativeuttamopapade uttamopapadayoḥ uttamopapadeṣu

Compound uttamopapada -

Adverb -uttamopapadam -uttamopapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria