Declension table of ?uttamīya

Deva

NeuterSingularDualPlural
Nominativeuttamīyam uttamīye uttamīyāni
Vocativeuttamīya uttamīye uttamīyāni
Accusativeuttamīyam uttamīye uttamīyāni
Instrumentaluttamīyena uttamīyābhyām uttamīyaiḥ
Dativeuttamīyāya uttamīyābhyām uttamīyebhyaḥ
Ablativeuttamīyāt uttamīyābhyām uttamīyebhyaḥ
Genitiveuttamīyasya uttamīyayoḥ uttamīyānām
Locativeuttamīye uttamīyayoḥ uttamīyeṣu

Compound uttamīya -

Adverb -uttamīyam -uttamīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria