Declension table of ?uttambhitavyā

Deva

FeminineSingularDualPlural
Nominativeuttambhitavyā uttambhitavye uttambhitavyāḥ
Vocativeuttambhitavye uttambhitavye uttambhitavyāḥ
Accusativeuttambhitavyām uttambhitavye uttambhitavyāḥ
Instrumentaluttambhitavyayā uttambhitavyābhyām uttambhitavyābhiḥ
Dativeuttambhitavyāyai uttambhitavyābhyām uttambhitavyābhyaḥ
Ablativeuttambhitavyāyāḥ uttambhitavyābhyām uttambhitavyābhyaḥ
Genitiveuttambhitavyāyāḥ uttambhitavyayoḥ uttambhitavyānām
Locativeuttambhitavyāyām uttambhitavyayoḥ uttambhitavyāsu

Adverb -uttambhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria