Declension table of ?uttambhita

Deva

NeuterSingularDualPlural
Nominativeuttambhitam uttambhite uttambhitāni
Vocativeuttambhita uttambhite uttambhitāni
Accusativeuttambhitam uttambhite uttambhitāni
Instrumentaluttambhitena uttambhitābhyām uttambhitaiḥ
Dativeuttambhitāya uttambhitābhyām uttambhitebhyaḥ
Ablativeuttambhitāt uttambhitābhyām uttambhitebhyaḥ
Genitiveuttambhitasya uttambhitayoḥ uttambhitānām
Locativeuttambhite uttambhitayoḥ uttambhiteṣu

Compound uttambhita -

Adverb -uttambhitam -uttambhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria