Declension table of ?uttambhita

Deva

MasculineSingularDualPlural
Nominativeuttambhitaḥ uttambhitau uttambhitāḥ
Vocativeuttambhita uttambhitau uttambhitāḥ
Accusativeuttambhitam uttambhitau uttambhitān
Instrumentaluttambhitena uttambhitābhyām uttambhitaiḥ uttambhitebhiḥ
Dativeuttambhitāya uttambhitābhyām uttambhitebhyaḥ
Ablativeuttambhitāt uttambhitābhyām uttambhitebhyaḥ
Genitiveuttambhitasya uttambhitayoḥ uttambhitānām
Locativeuttambhite uttambhitayoḥ uttambhiteṣu

Compound uttambhita -

Adverb -uttambhitam -uttambhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria