Declension table of ?uttamaśruta

Deva

NeuterSingularDualPlural
Nominativeuttamaśrutam uttamaśrute uttamaśrutāni
Vocativeuttamaśruta uttamaśrute uttamaśrutāni
Accusativeuttamaśrutam uttamaśrute uttamaśrutāni
Instrumentaluttamaśrutena uttamaśrutābhyām uttamaśrutaiḥ
Dativeuttamaśrutāya uttamaśrutābhyām uttamaśrutebhyaḥ
Ablativeuttamaśrutāt uttamaśrutābhyām uttamaśrutebhyaḥ
Genitiveuttamaśrutasya uttamaśrutayoḥ uttamaśrutānām
Locativeuttamaśrute uttamaśrutayoḥ uttamaśruteṣu

Compound uttamaśruta -

Adverb -uttamaśrutam -uttamaśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria