Declension table of ?uttamaśruta

Deva

MasculineSingularDualPlural
Nominativeuttamaśrutaḥ uttamaśrutau uttamaśrutāḥ
Vocativeuttamaśruta uttamaśrutau uttamaśrutāḥ
Accusativeuttamaśrutam uttamaśrutau uttamaśrutān
Instrumentaluttamaśrutena uttamaśrutābhyām uttamaśrutaiḥ uttamaśrutebhiḥ
Dativeuttamaśrutāya uttamaśrutābhyām uttamaśrutebhyaḥ
Ablativeuttamaśrutāt uttamaśrutābhyām uttamaśrutebhyaḥ
Genitiveuttamaśrutasya uttamaśrutayoḥ uttamaśrutānām
Locativeuttamaśrute uttamaśrutayoḥ uttamaśruteṣu

Compound uttamaśruta -

Adverb -uttamaśrutam -uttamaśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria