Declension table of ?uttamaślokatīrtha

Deva

MasculineSingularDualPlural
Nominativeuttamaślokatīrthaḥ uttamaślokatīrthau uttamaślokatīrthāḥ
Vocativeuttamaślokatīrtha uttamaślokatīrthau uttamaślokatīrthāḥ
Accusativeuttamaślokatīrtham uttamaślokatīrthau uttamaślokatīrthān
Instrumentaluttamaślokatīrthena uttamaślokatīrthābhyām uttamaślokatīrthaiḥ uttamaślokatīrthebhiḥ
Dativeuttamaślokatīrthāya uttamaślokatīrthābhyām uttamaślokatīrthebhyaḥ
Ablativeuttamaślokatīrthāt uttamaślokatīrthābhyām uttamaślokatīrthebhyaḥ
Genitiveuttamaślokatīrthasya uttamaślokatīrthayoḥ uttamaślokatīrthānām
Locativeuttamaślokatīrthe uttamaślokatīrthayoḥ uttamaślokatīrtheṣu

Compound uttamaślokatīrtha -

Adverb -uttamaślokatīrtham -uttamaślokatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria