Declension table of ?uttamaśākhīyā

Deva

FeminineSingularDualPlural
Nominativeuttamaśākhīyā uttamaśākhīye uttamaśākhīyāḥ
Vocativeuttamaśākhīye uttamaśākhīye uttamaśākhīyāḥ
Accusativeuttamaśākhīyām uttamaśākhīye uttamaśākhīyāḥ
Instrumentaluttamaśākhīyayā uttamaśākhīyābhyām uttamaśākhīyābhiḥ
Dativeuttamaśākhīyāyai uttamaśākhīyābhyām uttamaśākhīyābhyaḥ
Ablativeuttamaśākhīyāyāḥ uttamaśākhīyābhyām uttamaśākhīyābhyaḥ
Genitiveuttamaśākhīyāyāḥ uttamaśākhīyayoḥ uttamaśākhīyānām
Locativeuttamaśākhīyāyām uttamaśākhīyayoḥ uttamaśākhīyāsu

Adverb -uttamaśākhīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria