Declension table of ?uttamaśākha

Deva

MasculineSingularDualPlural
Nominativeuttamaśākhaḥ uttamaśākhau uttamaśākhāḥ
Vocativeuttamaśākha uttamaśākhau uttamaśākhāḥ
Accusativeuttamaśākham uttamaśākhau uttamaśākhān
Instrumentaluttamaśākhena uttamaśākhābhyām uttamaśākhaiḥ uttamaśākhebhiḥ
Dativeuttamaśākhāya uttamaśākhābhyām uttamaśākhebhyaḥ
Ablativeuttamaśākhāt uttamaśākhābhyām uttamaśākhebhyaḥ
Genitiveuttamaśākhasya uttamaśākhayoḥ uttamaśākhānām
Locativeuttamaśākhe uttamaśākhayoḥ uttamaśākheṣu

Compound uttamaśākha -

Adverb -uttamaśākham -uttamaśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria