Declension table of ?uttamavidā

Deva

FeminineSingularDualPlural
Nominativeuttamavidā uttamavide uttamavidāḥ
Vocativeuttamavide uttamavide uttamavidāḥ
Accusativeuttamavidām uttamavide uttamavidāḥ
Instrumentaluttamavidayā uttamavidābhyām uttamavidābhiḥ
Dativeuttamavidāyai uttamavidābhyām uttamavidābhyaḥ
Ablativeuttamavidāyāḥ uttamavidābhyām uttamavidābhyaḥ
Genitiveuttamavidāyāḥ uttamavidayoḥ uttamavidānām
Locativeuttamavidāyām uttamavidayoḥ uttamavidāsu

Adverb -uttamavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria