Declension table of ?uttamavid

Deva

MasculineSingularDualPlural
Nominativeuttamavit uttamavidau uttamavidaḥ
Vocativeuttamavit uttamavidau uttamavidaḥ
Accusativeuttamavidam uttamavidau uttamavidaḥ
Instrumentaluttamavidā uttamavidbhyām uttamavidbhiḥ
Dativeuttamavide uttamavidbhyām uttamavidbhyaḥ
Ablativeuttamavidaḥ uttamavidbhyām uttamavidbhyaḥ
Genitiveuttamavidaḥ uttamavidoḥ uttamavidām
Locativeuttamavidi uttamavidoḥ uttamavitsu

Compound uttamavit -

Adverb -uttamavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria