Declension table of ?uttamaveṣa

Deva

MasculineSingularDualPlural
Nominativeuttamaveṣaḥ uttamaveṣau uttamaveṣāḥ
Vocativeuttamaveṣa uttamaveṣau uttamaveṣāḥ
Accusativeuttamaveṣam uttamaveṣau uttamaveṣān
Instrumentaluttamaveṣeṇa uttamaveṣābhyām uttamaveṣaiḥ uttamaveṣebhiḥ
Dativeuttamaveṣāya uttamaveṣābhyām uttamaveṣebhyaḥ
Ablativeuttamaveṣāt uttamaveṣābhyām uttamaveṣebhyaḥ
Genitiveuttamaveṣasya uttamaveṣayoḥ uttamaveṣāṇām
Locativeuttamaveṣe uttamaveṣayoḥ uttamaveṣeṣu

Compound uttamaveṣa -

Adverb -uttamaveṣam -uttamaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria